Sri Hanuman Chalisa

Sri Hanuman Chalisa composed by Goswami Tulsidas in praise of Lord Hanuman, the embodiment of strength, devotion, and wisdom.

Speed: 1.0x
Shri Guru charana saroja raja nijamana mukura sudhāri ।
Varanau Raghubara vimala yasha jo dāyaka phalachāri ॥
Buddhihīna tanujānikai sumirau Pavan Kumāra ।
Bala buddhi vidyā dehu mohi harahu kalesha vikāra ॥

Atulita baladhāmaṃ svarṇa śailābha deham ।
Danuja vana kṛśānuṃ jñānināṃ agragaṇyam ॥
Sakala guṇa nidhānaṃ vānarāṇāṃ adhīśam ।
Raghupati priya bhaktaṃ Vātajātaṃ namāmi ॥

Goṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam ।
Rāmāyaṇa mahāmālā ratnaṃ vande (a)nilātmajam ॥
Yatra yatra Raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim ।
Bhāṣpavāri paripūrṇa locanaṃ Mārutiṃ namata rākṣasāntakam ॥

Manojavaṃ Māruta tulya vegam ।
Jitendriyaṃ buddhi matāṃ variṣṭham ॥
Vātātmajaṃ Vānara yūtha mukhyam ।
Shri Rāma dūtaṃ śirasā namāmi ॥

Jaya Hanumān jñāna guṇa sāgara ।
Jaya Kapīśa tihu loka ujāgara ॥ 1 ॥

Rāmadūta atulita baladhāmā ।
Añjani putra Pavanasuta nāmā ॥ 2 ॥

Mahāvīra vikrama Bajaraṅgī ।
Kumati nivāra sumati ke saṅgī ॥ 3 ॥

Kañcana varaṇa virāja suveśā ।
Kānana kuṇḍala kuñchita keśā ॥ 4 ॥

Hāthavajra au dhvajā virājai ।
Kāṃthe mūñja janevū sājai ॥ 5 ॥

Śaṅkara suvana Kesari nandana ।
Teja pratāpa mahājaga vandana ॥ 6 ॥

Vidyāvān guṇī ati chātura ।
Rāma kāja karive ko ātura ॥ 7 ॥

Prabhu charitra sunive ko rasiyā ।
Rāmalakhana Sītā mana basiyā ॥ 8 ॥

Sūkṣma rūpadhari Siyahi dikhāvā ।
Vikaṭ rūpadhari Laṅka jalāvā ॥ 9 ॥

Bhīma rūpadhari asura saṃhāre ।
Rāmacandra ke kāja saṃvāre ॥ 10 ॥

Lāya sañjīvana Lakhana jiyāye ।
Shri Raghubīra harashi uralāye ॥ 11 ॥

Raghupati kīnhī bahuta baḍāī ।
Tuma mama priya Bharata sama bhāī ॥ 12 ॥

Sahasra vadana tumharo yash gāvai ।
As kahi Shrīpati kaṇṭha lagāvai ॥ 13 ॥

Sanakādika Brahmādi Munīshā ।
Nārada Shārada sahita Ahīshā ॥ 14 ॥

Yama Kubera Digapāla jahāṃ te ।
Kavi kovida kahi sake kahāṃ te ॥ 15 ॥

Tuma upakāra Sugrīvahi kīnhā ।
Rāma milāya rājapada dīnhā ॥ 16 ॥

Tumharo mantra Vibhīṣaṇa mānā ।
Laṅkeśvara bhaye saba jaga jānā ॥ 17 ॥

Yuga sahasra yojana para Bhānu ।
Līlyo tāhi madhura phala jānū ॥ 18 ॥

Prabhu mudrikā meḷi mukha māhī ।
Jaladhi lāṅghi gaye acharaja nāhī ॥ 19 ॥

Durgama kāja jagata ke jete ।
Sugama anugraha tumhare tete ॥ 20 ॥

Rāma duāre tuma rakhavāre ।
Hota na ājñā binu paisāre ॥ 21 ॥

Saba sukha lahe tumhārī śaraṇā ।
Tuma rakṣaka kāhū ko ḍara nā ॥ 22 ॥

Āpana teja samhāro āpai ।
Tīno loka hāṃka te kāṃpai ॥ 23 ॥

Bhūta piśācha nikata nahi āvai ।
Mahāvīra jaba nāma sunāvai ॥ 24 ॥

Nāsai roga harai saba pīrā ।
Japata nirantara Hanumata vīrā ॥ 25 ॥

Saṅkaṭa se Hanumān chuḍāvai ।
Mana krama vachana dhyāna jo lāvai ॥ 26 ॥

Saba para Rāma tapasvī rājā ।
Tinkē kāja sakala tuma sājā ॥ 27 ॥

Aura manoratha jo koi lāvai ।
Tāsu amita jīvana phala pāvai ॥ 28 ॥

Chāro yuga pratāpa tumhārā ।
Hai prasiddha jagata ujiyārā ॥ 29 ॥

Sādhu santa ke tuma rakhavāre ।
Asura nikandana Rāma dulāre ॥ 30 ॥

Aṣṭa siddhi nava nidhi ke dātā ।
Asa vara dīnha Jānakī mātā ॥ 31 ॥

Rāma rasāyana tumhare pāsā ।
Sadā raho Raghupati ke dāsā ॥ 32 ॥

Tumhare bhajana Rāmako pāvai ।
Janma janma ke dukha bisarāvai ॥ 33 ॥

Anta kāla Raghupati purajāī ।
Jahāṃ janma Haribhakta kahāī ॥ 34 ॥

Aura devatā chitta na dharāī ।
Hanumata seyi sarva sukha karāī ॥ 35 ॥

Saṅkaṭa kaṭai miṭai saba pīrā ।
Jo sumirai Hanumata bala vīrā ॥ 36 ॥

Jai jai jai Hanumān gosāī ।
Kṛpā karahu Gurudeva kī nāī ॥ 37 ॥

Yaha shata vāra pāṭha kara koī ।
Chhūṭahi bandi mahā sukha hoī ॥ 38 ॥

Jo yaha paḍhai Hanumān Chālīsā ।
Hoya siddhi sākhī Gaurīśā ॥ 39 ॥

Tulasi dāsa sadā Hari cherā ।
Kījai Nātha hṛdaya maha ḍerā ॥ 40 ॥

Pavana tanaya saṅkaṭa haraṇa – maṅgala mūrati rūpa ।
Rāma Lakhana Sītā sahita – hṛdaya basahu Surabhūpa ॥
Siyāvara Rāmacandrakī jaya ।
Pavanasuta Hanumān kī jaya ।
Bolo bhāī sabha santanakī jaya ।